A 456-10 Āhnikaprakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/10
Title: Āhnikaprakaraṇa
Dimensions: 20 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5115
Remarks:


Reel No. A 456-10 Inventory No. 1547

Title Āhnikaprakaraṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 12.5 cm

Folios 11

Lines per Folio 9

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/5115

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

namo stu gurave tubhyaṃ iṣṭadevasvarūpiṇe ||

yasye(!) vāgamṛtaṃ hatiṃ viṣaṃ saṃsārasaṃjñakaṃ || 1 ||

akhaṃḍamaṃḍalākāraṃ vyāptaṃ yena carācaraṃ ||

†tasada† darśitaṃ yena tasmai śrīgurave namaḥ || 2 ||

muhūtte brāhma utthāya niṣaṇaḥ śayane nije ||

apalāpāya pāpānām ādāv evaṃ samācaret || 1 ||

svabrahmaraṃdhragāṃkṣojakarṇikāpīṭhavāsinaṃ ||

śivarūpaṃ śvetavastramāḷyabhūṣānulepanamaṃ || 2 ||

dayārdradṛṣṭiṃ smerāsyaṃ varābhayakarāṃbujaṃ ||

vāmāṃkagatayā pītavapuṣāruṇaveṣayā || 3 || (fol. 1r1–9)

End

tataḥ puna[ḥ] karāṃgaṃ nyāsa(!)dikṛvā japaṃ vakṣyamāṇamaṃtreṇā śrīdevyai samarcyācamya maṃḍalascha(!)tīrthaṃ visarjanamudrayā sūrye visṛjet || iyam ekaiva prātaḥ saṃdhyānuṣṭheyā sūtrakāramattenānyā māṃdhyānhikyādayaḥ || atha saparyā sādhanā nisaṃpādya brahmayajñādi nirvarttayed iti śivaṃ || (fol. 11r6–11v2)

Colophon

iti yauvanollāsa ānhikaprakaraṇaṃ || iti raśmimālā samātaḥ || śrīguru īṣṭadevatārpaṇam astu || || (fol. 11v2–3)

Microfilm Details

Reel No. A 456/10

Date of Filming 06-12-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-11-2009

Bibliography