A 456-10 Āhnikaprakaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/10
Title: Āhnikaprakaraṇa
Dimensions: 20 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5115
Remarks:
Reel No. A 456-10 Inventory No. 1547
Title Āhnikaprakaraṇa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 12.5 cm
Folios 11
Lines per Folio 9
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/5115
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
namo stu gurave tubhyaṃ iṣṭadevasvarūpiṇe ||
yasye(!) vāgamṛtaṃ hatiṃ viṣaṃ saṃsārasaṃjñakaṃ || 1 ||
akhaṃḍamaṃḍalākāraṃ vyāptaṃ yena carācaraṃ ||
†tasada† darśitaṃ yena tasmai śrīgurave namaḥ || 2 ||
muhūtte brāhma utthāya niṣaṇaḥ śayane nije ||
apalāpāya pāpānām ādāv evaṃ samācaret || 1 ||
svabrahmaraṃdhragāṃkṣojakarṇikāpīṭhavāsinaṃ ||
śivarūpaṃ śvetavastramāḷyabhūṣānulepanamaṃ || 2 ||
dayārdradṛṣṭiṃ smerāsyaṃ varābhayakarāṃbujaṃ ||
vāmāṃkagatayā pītavapuṣāruṇaveṣayā || 3 || (fol. 1r1–9)
End
tataḥ puna[ḥ] karāṃgaṃ nyāsa(!)dikṛvā japaṃ vakṣyamāṇamaṃtreṇā śrīdevyai samarcyācamya maṃḍalascha(!)tīrthaṃ visarjanamudrayā sūrye visṛjet || iyam ekaiva prātaḥ saṃdhyānuṣṭheyā sūtrakāramattenānyā māṃdhyānhikyādayaḥ || atha saparyā sādhanā nisaṃpādya brahmayajñādi nirvarttayed iti śivaṃ || (fol. 11r6–11v2)
Colophon
iti yauvanollāsa ānhikaprakaraṇaṃ || iti raśmimālā samātaḥ || śrīguru īṣṭadevatārpaṇam astu || || (fol. 11v2–3)
Microfilm Details
Reel No. A 456/10
Date of Filming 06-12-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 08-11-2009
Bibliography